वांछित मन्त्र चुनें

प॒रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयत॒: समो॑कसा । द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ॥

अंग्रेज़ी लिप्यंतरण

parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā | dyāvāpṛthivī varuṇāya savrate ghṛtavat payo mahiṣāya pinvataḥ ||

पद पाठ

प॒रि॒ऽक्षिता॑ । पि॒तरा॑ । पू॒र्व॒जाव॑री॒ इति॑ पूर्व॒ऽजाव॑री । ऋ॒तस्य॑ । योना॑ । क्ष॒य॒तः॒ । सम्ऽओ॑कसा । द्यावा॑पृथि॒वी इति॑ । वरु॑णाय । सव्र॑ते॒ इति॒ सऽव्र॑ते । घृ॒तऽव॑त् । पयः॑ । म॒हि॒षाय॑ । पि॒न्व॒तः॒ ॥ १०.६५.८

ऋग्वेद » मण्डल:10» सूक्त:65» मन्त्र:8 | अष्टक:8» अध्याय:2» वर्ग:10» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (परिक्षिता) सीमा पर रहनेवाले जगत् के ऊपर-नीचे वर्तमान (पितरा) पालक-रक्षक (पूर्वजावरी) पूर्व उत्पन्न हुए-हुए (समोकसा) समान स्थानवाले (ऋतस्य योना) प्राप्त जगत् के परमात्मा में वर्तमान (द्यावापृथिवी) द्युलोक और पृथिवीलोक (सव्रते) समान कर्मवाले (वरुणाय महिषाय) वरणीय प्राणवान् जीव के लिए (घृतवत्-पयः पिन्वतः) तेजस्वी रस सींचते हैं ॥८॥
भावार्थभाषाः - जगत् की सीमा पर ऊपर नीचे द्युलोक और पृथिवीलोक परमात्मा के आश्रय से वर्तमान हैं। समस्त प्राणिमात्र के लिए वे तेजस्वी जीवनधारक रस को सींचते हैं ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (परिक्षिता) परितः सीमातो निवसन्तौ (पितरा) पालकौ (पूर्वजावरी) पूर्वजायमानौ (समोकसा) समानस्थानकौ (ऋतस्य योना) प्राप्तस्य जगतो योनौ-परमात्मनि वर्तमानौ (द्यावापृथिवी) द्युलोकपृथिवीलोकौ (सव्रते) समानकर्माणौ (वरुणाय महिषाय) वरणीयाय प्राणवते जीवाय “वरुणः-वरो जीवः” [ऋ० २।२८।८ दयानन्दः] ‘मतुब्लोपश्छान्दसः’ ”प्राणा वै महिषाः” [काठ० २७।१६] (घृतवत्-पयः पिन्वतः) तेजस्विरसं सिञ्चतः ॥८॥